________________
पिंडशुद्धयधिकारः ॥६॥ स्निग्धादिक ज्ञात्वा, तथा कालं शीतोष्णवर्षादिक वास्ता तथा भावमात्मपरिणामं श्रद्धामुत्साहं ज्ञात्वा, तथा शरीरबल. मात्मनो ज्ञात्वा, तथात्मनो वीर्य संहननं ज्ञात्वा कुर्यादशनसमिति जिनागमे यथोर्गदेष्टामिति । अन्यथा यदि कुर्याद्वात पिचश्लेष्मादिसमुद्भवः स्यादिति ।। ७२॥
. भोजनविभागपरिणापमाहअद्धमसणस्स सविं
जणस्स उदरस्स तदियमुदयेण । वाऊ संचरणहूं
चउत्थमवसेसये भिक्खू ॥७२॥ मध अशनेन सव्यंजनेन उदरस्य तृतीयं उदकेन। बायोः संचरणार्थ चतुर्थमवशेषयेत् भिक्षुः ॥७२॥ __उदरम्याध सव्यञ्जनेनाशनेन पूरयेत्तृतीयभागं चोदरम्योदकेन पूग्येद्वायोः संचरणार्थ चतुर्थभागमुदरस्यावशेष द्भितुः। चतुर्थभागमुदरस्य तुच्छ कुर्यायेन षडावश्यकक्रिमाः सुखेन प्रवर्तते, ध्यानाध्ययनादिकं च न हीयते, अजीदिकं च न भवेदिति ॥ ७२ ॥ भोजनयोग्यकालमाह- . सूरुदयत्थमणादो
२५