________________
'मूलाचार- णालीतिय वजिदे असणकाले। तिगदुगएगमुहुत्ते
जहण्णमज्झिम्ममुक्कस्से ॥७३॥ सूर्योदयास्तमनयोर्नाडीत्रिकवर्जितयोः अशनकाले त्रिकद्विकैकमुहूर्ताः जघन्यमध्यमोत्कृष्टाः ॥ ७३ ॥
सूर्योदयास्तमनयो डोत्रिकवर्जितयोर्मध्येऽशनकालः । तस्मिन्नशनकाले त्रिषु मुहूर्तेषु भोजनं जघन्याचरणं द्वयोर्मुहू. तयोरशनं मध्यमाचरणं एकस्मिन् मुहूर्तेऽशनमुत्कृष्टाचरणमिति मिद्धिभक्तौ कृतायां परिणाममेतन भिक्षामलभमानस्य प. र्यटत इति ॥ ७३ ॥ { : भिक्षार्थ पविष्टो मुनिः किं कुर्वन्नाचरतीत्याहभिक्खा चरियाए पुण गुत्तीगुणसीलसंजमादीणं रक्खंतो चरदिमुणी णिव्वेदतिगंच पेच्छंतो७१ 'भिक्षाचर्यायां पुनः गुप्तिगुणशीलसंयमादीनां । रक्षन् चरति मुनिर्निर्वेदत्रिकं च प्रेक्ष्यमाणः ॥ ७॥ __ भिक्षाचर्यायां प्रविष्टो मुनिर्मनोगुप्तिं वचनगुप्ति कायगुप्ति रक्षेश्वरति । गुणान् मूलगुणान् रक्षेश्वरति । तथा शीलसंघमादींश्च रक्षश्चरति । निर्वेदत्रिकं चापेक्ष्यमाणः शरीरवैराग्यं संगवराग्यं संसारवैराग्यं चापेक्ष्यमाण इत्यर्थः। तथा