SearchBrowseAboutContactDonate
Page Preview
Page 392
Loading...
Download File
Download File
Page Text
________________ पिंडशुद्धयधिकारः ॥६॥ इंट आणाअणवत्थावि य मिच्छचाराहणादणासो य संजमविराधणाविय चरियाए परिहरेदब्बा ७५ आज्ञा अनवस्थापि च मिथ्यात्वाराधनात्मनाशश्च । संयमविराधनापि च चर्यायां परिहर्तव्याः ॥ ७५ ॥ प्राणा--आज्ञा वीतरागशासनं रक्षयन् पालयंश्चरतीति सम्बन्धः । एतांश्च परिहरंश्चरति अनवस्था स्वेच्छापत्रचिरपि च, मिथ्यात्वाराधनं सम्यक्त्वप्रतिकूलाचरणं, पा. मनाशः स्वप्रतिघात:, संयमविराधना चापि चर्याय परिहसंव्याः। भिक्षाचर्यायां प्रविष्टो मुनिरनवस्था यथा भवति तथा चरति मिथ्यात्वाराधनात्मनाशः संयमविराधनाश्च यथा न भवन्तीति तथान्तरायांश्च परिहरंश्चरति ॥ ७५ ॥ - केतेऽन्तराया इत्याशंक्याहकागामेज्झा छहीरोहण रुहिरंच अस्सुवादंच। जण्हूहिट्ठामरिसंजण्हुवरि वदिकमो चेव ॥७६ ॥ काकोऽमेध्यं छर्दिः रोधनं रुधिरं चाश्रुपातश्च। जान्वधः आमर्शः जानूपरि व्यतिक्रमश्चैव ॥ ७६ ॥ काक उपलक्षणार्थो गृहीतस्तेन काकवकश्येनादयः परिगृह्यन्ते । गच्छतः स्थितस्य वा काकादयो यदुपरि व्युत्सर्ग कुर्वन्ति तदपि काक इत्युच्यते साहचर्यात् काको नाम भोजन
SR No.022302
Book TitleMulachar Satik Part 01
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1921
Total Pages522
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy