SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ मूलाधारेएषणासमितिविशुद्धं निर्विकृतमव्यंजनं जानीहि ७० सर्वेषां चशब्देन सर्वेषां विद्वेषणं चशब्देनाविद्वेषणं शुद्धाशनं चशब्देनाशुद्धाशनं च ग्राह्यं । ८षणासमितिविशुद्धं सर्वेषामित्युच्यते । तथा विकृतेः पंचर सेभ्यो निष्क्रान्तं निविकृतं गुडतैलघृतदधिदुग्धशाकादिरहितं सौवीरशुष्कतक्रादिसावितं विद्वेषणमित्युच्यते । तथा सौवीरशुष्कतकादिभिर्वजितमव्यञ्जनं पाकादवतीर्णरूपं मनागप्यन्यथा न कृतं शुद्धाशनमिति क्रमशो यथानुक्रमेण जानीहि । एतत्रिविधं द्रव्यमशनयोग्यं । अर्वाशिनं सर्वरससमन्वितं सर्वव्यञ्जनैश्च सहितं कादाचिद्य ग्यं कादाचिदयोग्यमिति । एवमनेन न्यायेने पण समितिर्व्याख्याता भवति ।। ७० ॥ મ तां कथं कुर्यादित्याशंकायामाह - दव्यं खेतं कालं भावं बलवीरियं च णाऊण । कुज्जा एषणसमिर्दि जह。व दिट्ठे जिणमदम्मि ॥ ७१ ॥ द्रव्यं क्षेत्रं कालं भावं बलवीर्यं च ज्ञात्वा । कुर्यात् एषणासमितिं यथोपदिष्टां जिनमते ॥ ७१ ॥ द्रव्यमाहारादिकं ज्ञाता, तथक्षेत्र जांगलानूपरूक्ष
SR No.022302
Book TitleMulachar Satik Part 01
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1921
Total Pages522
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy