________________
पिंडशुद्धयधिकारः ॥६॥ सब्बोवि पिंडदोसो
दवे भावे समासदो दुविहो । दव्वगदो पुण दबे
__ भावगदो अप्पपरिणामो॥ ६९ ॥ सर्वः अपि पिंडदोषः द्रव्ये भावे समासतो द्रिविधः द्रव्यगतो पुनः द्रव्ये भावगतो आत्मपरिणामः ६९
सर्वोऽपि पिण्डदोषो द्रव्यगतो भावगतश्च समासतो द्विप्रकारः । द्रव्यमुद्गमादिदोषसहितमप्यधाकर्मणा युक्तं द्रव्यगतमित्युच्यते तस्माद्रव्यगतः पुनद्रव्यमिति । भावतः पुनरास्मपरिणामः शुद्धमपि द्रव्यं परिणामानामशुद्धयाऽशुद्धमिति तस्माद्भावशुद्धिर्यत्नेन कार्या । भावशुद्धया सर्व तपश्चरणं ज्ञानदर्शनादिकं च व्यवस्थितमिति ॥ ६९ ॥ .. द्रव्यस्य भेदमारसब्वेसणं च वि
इसणं च सुद्धासणं च ते कमसो। एसणसमिदिविसुद्धं
णिब्वियडमवंजणं जाणं ॥ ७० ॥ सर्वेषणं च विद्वेषणं चशुद्धाशनं च ते क्रमशः।
शानदर्शनायित्नेन कार्या । मायामानामशुद्धयाऽशु