________________
पिंडशुद्धयधिकारः ॥ ६ ॥
સુર पोत्पादननिमित्तं दोष उत्पादन्दोषः । स प्रत्येकमभिसम्ब-: ध्यते । मोलसमो षाडशानां पूग्य षोडशः । मूलकम्मेयमूलकर्माशानां वशीकरणं । धात्राकर्मणा सहचरिये दोषोऽपि धात्रीत्युच्यते ।। २७॥
तं धातृदोषं विवन्न ह मज्जणमंडणधादी खेल्लावणखीरअंबधादी य । पंचविधधादिकम्मेपादो धादिदोसो दु ॥
-मार्जनमंडनधात्री क्रीडनक्षीरांबधात्री च । पंचविधधात्रीकर्मणा उत्पादो धात्रीदोषस्तु ॥
धापनि दधातीत वा धात्री । मार्ज नधात्री वालं नवयति या सा मार्जन चात्री । मण्डति विभूषयति तिलकादिभिर्या सा मण्डनधात्री मण्डननिमित्तं माता । बाल क्रीडयति रमयति क्रीडनधात्री क्रोडानिमित्त माता । क्षीरं धारयति दधाति या साक्षीरधात्री स्तनपायिनी । अम्बधात्री जननी, स्वपयति या साध्यम्वधात्री । एतासां पंचविधानां धात्रीणां क्रियया कर्मणा य ब्राहारादिरुल यो स धात्री नापोलादनदोषः । वाले स्मापयानेन प्रकारेण वालः स्नाप्यते येन सुखी नीरोगी च भवती येवं मार्जननिमित्तं वा कर्म गृहस्थायो दिशति तेन च कर्मा गृह यो दानाय प्रवर्तते तद्दानं यदिति साधुस्तस्य धात्रीनामोत्पादनदोषः । तथा