________________
- ३५०
मूलाचारे-:
कोघी माणी मायी लोही य हवंति दस एदे ॥ धात्रीदूतनिमित्तानि आजीव; वनीपकश्च चिकित्सा क्रोधी मानी मायी लोभी च भवति दश एते ॥
घादी - धात्री माता । दूद-दूतो लेखधारकः । णिमितनिमित्तं ज्योतिषं । श्राजीवे आजीवनमाजीविकां । वणिवगेय-नीपकवचनं दातुरनुकूलवनं । तेगिछे- चिकित्सा वैद्यशास्त्र । कोधी - क्रोधी | माणी-मानी । माई मायी । लोही - लोभी । हवंति दस एदे भवन्ति दरीत उत्पादनदोषाः । ॥ २६ ॥ तथा
-
पुत्री पच्छा संथुदि विजामंते य चुण्गजोगे य उप्पादना य दोसो सोलसमो मूलकम्मे य ॥ पूर्वं पश्चात् संस्तुतिः विद्यामंत्रश्च चूर्णयोगश्च । उत्पादनश्च दोषः षोडश मूलकर्म च ॥
स्तुतिशब्दः प्रत्येकमभिसम्बध्यते । दुधं पच्छा संयुदि पूर्वसंस्तुतिः । दानग्रहणात्माग्दातुः संस्तव, (पश्चात्स्तुति:) -दानं गृहीत्वा पश्चः दातुः संस्तवनं । विज्जा विद्याकाशगामिनीरूपपरिवर्तिनीशस्त्रस्तम्भिन्यादिका । मंते व मंत्रच सर्पटविकविषापहरणःक्षराणि । चुगगुजांगे -- चूर्णयोगथ गात्रभूषणादिनिमित्तं द्रव्यधुलिः । उप्पादणाय दोसो - उत्पादना
.