SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ मूलाचार बालं हायं मण्डयति मण्डननिमिया कोपदिशवि यस्य दात्रे स तेन भक्तः सन दानाय प्रवर्तते तद्दानं गृगहाति साधुस्तस्य मण्डनवागनामोत्पादनदोषः । तथा वालं स्वयं कीडयनि क्रीडानपि च क्रियोपदिशति यस्मै दाने स दातादानाय प्रवर्तते २.६ नं गृहाति साधुस्तस्य क्रीडनधात्री नामोत्पादनदोषः । तथा येन क्षीरं भवति येन च विधानेन बालाय क्षीरं दीयते तदुर्गादशति यस्मै दात्रे स भक्तः सन् दाता दानाय प्रवर्तते सदानं यदि गृह्णाति तदा तस्य भीरथाश्रीनामोत्पादनदोषः तथा स्वयं स्वापयति स्वापनिमित्तं विधानं चोपदिशति यस्मै द स दाता दानाय प्रवर्तते तहानं यदि यहाति तदा लस्याम्बधात्री नामोत्पादनदोषः । कयमयं दोष इति चेत् बाध्यायविनाशमार्गदषणादिदर्शनादिति ॥२८॥ दतनामोसादनदोषं विटण्वन्नाहजलथलआयासग सयपरगामे सदेसपरदेसे । संबंधिवयणणयणं दूतीदोषो हवदि एसो॥ जलस्थलाकाशगतं स्वपरग्रामे स्वदेशपरदेशे। संबंधिवचननयनं दूतदोषः भवति एषः ॥ ग्रामात्पग्ग्रामं गच्छति जले नावा तश स्वदेशत्परदेशं गच्छति जले नावा तत्र तस्य गच्छतः कश्चिद् गुहस्य एवमाह-भट्टारक ! मदीयं संदेशं गृहीत्वा गच्छ स साधुरवत्स
SR No.022302
Book TitleMulachar Satik Part 01
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1921
Total Pages522
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy