________________
षडावश्यकाधिकारः ॥७॥
४६७ रित्यागः सर्वातिचारमतिक्रमणस्यात्रान्तर्भावो दृष्टव्यः, एवं अतिक्रमणसप्तकं द्रष्टव्यम् ॥ ११६ ॥ ... पुनरप्यन्येन प्रकारेण भेदं प्रतिपादयत्राहपडिकमओ पडिकमणं
पडिकमिदवं च होदिणादव्वं । एदेसि पत्तेयं परूवणा होदि तिण्हंपि ॥ ११७॥ प्रतिक्रामकः पूतिकमणं
पतिकमितव्यं च भवति ज्ञातव्यं । एतेषां प्रत्येकं पूरूपणा भवति त्रयाणामपि ॥११७॥ ___ प्रतिक्रामति कृतदोषाद्विरमतीति प्रतिक्रामका, अथवा दोषनिहरणे प्रवर्तते अविघ्नेन प्रतिक्रपत इति प्रतिक्रामकः, पंचमहाव्रतादिश्रवणधारणदोषनिहरणतत्परः प्रतिक्रमणं पं. चमहाव्रतायतीचारविरतिव्रतशुद्धिनिमित्ताक्षरमाला वा, प्रतिऋमितव्यं द्रव्यं च परित्याज्यं मिथ्यात्वाचनीचाररूपं भवति ज्ञातव्यं, एतेषां त्रयाणांप्रत्येकमेकमेकं प्रति प्ररूपणापतिपादुनं भवति ॥ ११७॥
तथैव प्रतिपादयन्न हजीवो दुपडिक्कमओ दबे खेचे य काल भावे य। पडिगच्छदिजेण जमि तंतस्स भवे पडिकमणं।।