SearchBrowseAboutContactDonate
Page Preview
Page 472
Loading...
Download File
Download File
Page Text
________________ षडावश्यकाधिकारः ॥७॥ ४६७ रित्यागः सर्वातिचारमतिक्रमणस्यात्रान्तर्भावो दृष्टव्यः, एवं अतिक्रमणसप्तकं द्रष्टव्यम् ॥ ११६ ॥ ... पुनरप्यन्येन प्रकारेण भेदं प्रतिपादयत्राहपडिकमओ पडिकमणं पडिकमिदवं च होदिणादव्वं । एदेसि पत्तेयं परूवणा होदि तिण्हंपि ॥ ११७॥ प्रतिक्रामकः पूतिकमणं पतिकमितव्यं च भवति ज्ञातव्यं । एतेषां प्रत्येकं पूरूपणा भवति त्रयाणामपि ॥११७॥ ___ प्रतिक्रामति कृतदोषाद्विरमतीति प्रतिक्रामका, अथवा दोषनिहरणे प्रवर्तते अविघ्नेन प्रतिक्रपत इति प्रतिक्रामकः, पंचमहाव्रतादिश्रवणधारणदोषनिहरणतत्परः प्रतिक्रमणं पं. चमहाव्रतायतीचारविरतिव्रतशुद्धिनिमित्ताक्षरमाला वा, प्रतिऋमितव्यं द्रव्यं च परित्याज्यं मिथ्यात्वाचनीचाररूपं भवति ज्ञातव्यं, एतेषां त्रयाणांप्रत्येकमेकमेकं प्रति प्ररूपणापतिपादुनं भवति ॥ ११७॥ तथैव प्रतिपादयन्न हजीवो दुपडिक्कमओ दबे खेचे य काल भावे य। पडिगच्छदिजेण जमि तंतस्स भवे पडिकमणं।।
SR No.022302
Book TitleMulachar Satik Part 01
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1921
Total Pages522
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy