________________
मूलगुणाधिकारः। ३३ निंदनगर्हणयुक्तो मनोवचःकायेन प्रतिक्रमणम् ॥
दवे-द्रव्ये आहारशरीरादिविषये । खेत्ते-क्षेत्रे वसतिकाशयनासनगमनादिमार्गविषये। काले-पूर्वाग्रहापरारहदिवसरात्रिपक्षमाससंवत्सरातीतानागतवर्तमानादिकालविषये । भावे-परिणामे चित्सव्यापारविषये । कथावराहसोहणवंकृतश्चासावपराधश्च कृतापराधस्तम्य शोधनं कृतापराधशोधनं द्रव्यादिद्वारेण व्रतविषयोत्पन्नदोषनिर्हरणं । णिंदणगरहणजुत्तो-निन्दनमात्मदोषाविष्वरणं, प्राचार्यादिषु आलोचनापूर्वकं दोषाविष्करणं गर्हणं, निन्दनं च गर्हणं च निन्दनगईणे . ताभ्यां युक्तो निन्दनगर्हणयुक्तस्तस्य निन्दनगhणयुक्तस्यात्मप्रकाशपरप्रकाशसहितस्य । मणवचिकाएण-मनश्च वचश्च कायश्च मनोवचःकायं तेन मनोवचःकायेन शुभमनोवच:कायक्रियादिभिः । पडिक्कमणं-प्रतिक्रपणं स्वकृतादशुभयोगात्मतिनित्तिः, अशुभपरिणामपूर्वककृतदोषारित्यागः। निन्दनगईणयुक्तस्य मनोवाक्कायक्रियाभिव्यक्षेत्रकालभावविषये तैर्वा कृतस्यापराधस्य व्रतविषयस्य शोधनं यत्तत् प्रतिक्रमगामिति ॥
प्रत्याख्यानस्वरूपनिरूपणार्थमाहणामादीणं छण्हं अजोगपरिवजणं तियरणेण । पञ्चक्खाणंणेय अणागयं चागमे काले ॥२७॥