________________
पंचाचाराधिकारः ॥५॥
२३५ चतुर्दशपूर्वाणि । स्कन्धः वस्तूनि । मेणुव-प्राभृतं । देशश्च प्राभृतप्राभृतं । पदविभागादेकैकशः । अंगस्याध्ययनमारम्भ समाप्तौ बुद्धिमच्छिण्यानुज्ञायामुपवासाः कायोत्सर्गा वा पंच कर्तव्या भवन्ति । एवं पूर्वाणां, वस्तूनां, प्राभूतानां, प्राभृतप्राभूतानां प्रारम्भे समाप्तौ अनुज्ञायामेकैकशः पंच पंचोपवासाः कायोत्सर्गा वा कर्तव्या भवन्तीति ॥८३ ॥
पदविभागतः पृथक्पृथक्कालशुद्धिं व्याख्याय विनयशुदयर्थमाहपलियंकाणसेजगदो.
पडिलेहिय अंजलीकदपणामो । सुचत्थजोगजुत्तो
पढिदवो आदसत्तीए ॥ ८४ ।। पर्यकनिषद्यागतः प्रतिलेख्य अंजलिकृतप्रणामः । सूत्रार्थयागयुक्तः पठितव्यः आत्मशक्त्या ॥ ८४ ॥
पर्यण निशय्यां गत उपविष्टः पर्यकनिशय्यागतः पर्यकेन वीरासनादिभिर्वा सम्यग्विधानेनोपविष्टस्तेन, प्रतिलिख्य चतुषा पिच्छिकया शुद्धजलेन च पुस्तकं भूमिहस्तपादादिकंच सम्माये । अञ्जलिना कृतः प्रणामो येनासावजलिकृतप्रणामस्तेन करमुकुलाकितचक्षुषा सूत्रार्थसंयोगः