________________
मूलाचार
सम्पर्कस्तेन युक्तः समन्वितः सूत्रार्ययोगयुक्तोऽङ्गादिग्रन्या पठितव्योऽध्येतव्यः । आत्मशक्क्या सूत्रार्थाव्यभिचारेण शुद्धोपयोगेन शक्तिमनवगुहय यत्नेन जिनोक्तं सूत्रमर्थयुक्तं पठनीयमिति । उपधानशुद्धयर्थमाहआयविल णिब्वियडी
अण्णं वा होदिजस्स कादव्वं । तं तस्स करेमाणो
उपहाणजुदो हवदि एसो ॥५॥ आचाम्लं निर्विकृतिःअन्यत् वा भवति यस्य कर्तव्यं । तत् तस्य कुर्वाण: उपधानयुतो भवति एषः॥८५ ॥
प्राचाम्लं सौवीरौदनादिकं, विकृतेनिर्गतं निर्विकृतं घृतदध्यादिविरहितौदनः, अन्यद्वापकानादिकं यस्य शाखस्य कर्तव्यमुपधानं सम्यक्सन्मानं तदुपधानं कुर्वाणस्तस्य शास्त्रस्योपधानयुक्तो भवत्येषः । साधुनावग्रहादिकं कृत्वा शास्त्र सर्व श्रोतव्यमिति तात्पर्य पूजादरश्च कृतो भवति ।। ८५ ॥
बहुमानस्वरूपं प्रतिपादयन्नाह-- सुचत्यं जप्पंतो वायंतो चावि णिजराहेदूं ।