SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ समाचाराधिकारः ॥४॥ ज्जेम-प्रकार्येण प्रयोजनमन्तरेण धर्मकार्योत्पत्तौ कदाचिद्वधु । पार्यागमनकाले एकाकिना विजनेन न स्थातव्यं, धर्मकार्यमन्तरेण ताभिः सहालापोऽपि न कर्तव्य इति ।।१७७॥ - यद्येवं कथं तासां प्रायश्चित्तादिकथनं प्रवर्तत इति प्रश्नेऽतः माहतासिं पुण पुच्छाओइकिस्सेणय कहिज एकोदु। गणिणी पुरओ किच्चा जदिपुच्छइ तो कहेदव्वं ॥ तासा पुनः पृच्छा एकस्या नैव कथयेत् एकस्तु। गणिनी पुरतःकृत्वा यदि पृच्छति ततः कथायितव्यं॥ तासिं-तासामार्याणां । पुण-पुनः पुनरपि । पुच्छाओ पृच्छाः प्रश्नान् कार्याणि । इक्किस्से-एकस्या एकाकिन्या ण य कहिज-नैव कययेव नैव कथनीयं । एक्को दु-एकस्तु एकाकी सन् अपवादभयात् । यद्येवं कथं क्रियते-गणिणी -गणिनी तासां महत्तरिका प्रधानां । पुरो-पुरोऽग्रतः । किच्चा-कृत्वा । यदि पुच्छदि-यदि पृच्छति प्रश्नं कुर्यात् । तो-ततोऽ नेन विधानेन । कहेदव्वं कथयितव्यं प्रतिपादयितव्यं नान्यया । तासां मध्ये एकस्याः कार्य नैव कययेदेकाकी सन, गणिनी पुरः कृत्वा यदि पुनः पृच्छति ततः कयनीयं मार्गप्रभावनामिच्छतेति ॥ १७८ ॥ . . . व्यतिरेकद्वारेण प्रतिपाद्यान्वयद्वारेण प्रतिपादयबाह
SR No.022302
Book TitleMulachar Satik Part 01
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1921
Total Pages522
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy