SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ १५२ मूलावारे-.. यस्य । गच्छम्मि गच्छेगणे चतुःप्रकारे संघे। अथवाजस्स यस्मिन् गच्छे। मिच्छाकारं किच्चा-मिथ्याकारं कृत्वा पश्चात्तापंकृत्वा । णियत्तणं-निवर्तनमप्रवर्तनमात्मनः । होदि-भवति । कादव्वंकर्तव्यं करणीयं । यस्मिन् गछे यस्य मनोवचनकाययोगैरपराध उत्पन्नस्तेन तस्मिन् गच्छे मिथ्याकारं कृत्वा निवर्तनं भवति कर्तव्यमिति । अथवा जस्स गच्छे-यस्य पार्श्वेऽ पराध उत्पबस्तेन सह पर्षणं कृत्वा तस्मादपराधानिवर्तनं भवति कार्यमिति ॥ १७६ ॥ तत्र गच्छे वसता तेन किं सर्वैः सहालापोऽ वस्थानं च क्रियते नेत्याहअजागमणे काले णअस्थिदव्वंतधेव एकेण । ताहि पण सल्लावोणय कायवो अकजण॥१७७॥ आर्यागमने काले न स्थातव्यं तथैवैकेन । ताभिः पुनःसंलापोन च कर्तव्योऽकार्येण ॥ १७७ ॥ . अज्जागमणे काले-आर्याणां संयतीनामुपलक्षणमात्रमेतत् सर्वस्त्रीणां, आगमनं यस्मिन् काले स ार्यागमनस्तस्मिन्नायोगमने काले । ण अत्थिदव्य-नासितव्यं न स्थातव्यं । । तधेव-तथैव । एक्केण-एकेन एकाकिना विजनेन । ताहिताभिरार्यिकाभिः । पुण-पुन: बाहुल्येन । सल्लावो-सल्लापो वचनप्रवृत्तिः । ण य कायव्वो-नैव कर्तव्यो न कार्यः। अक
SR No.022302
Book TitleMulachar Satik Part 01
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1921
Total Pages522
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy