________________
२१२
मूलाचारज्यस्तमहमपि बरोमीति कांक्षा। तां त्रिपकारामपि यो न अर्यात् स जीवो दर्शनशुद्धिमुपगतः । कांक्षामन्तरेण यदि सर्व लभ्यते किमिति कृत्वा काक्षा क्रियते । निद्यते च सर्वैः काक्षावानिति । . इह लोकाकाङ्क्षां परलोकाकांक्षां च प्रतिपादयबाहबलदेवचक्कवट्टीसेट्ठीरायत्तणादिआहिलासो। इहपरलोगे देवत्तपत्थणा दंसणाभिधादी सो५३ बलदेवचक्रवर्तिश्रेष्ठिराजत्वाद्याभिलाषः । इहपरलोके देवत्वप्रार्थना दर्शनाभिघाती सः ५३ . बलदेवचक्रवर्तिश्रेष्ठयादीनां राज्य मिलाष इहलोके यो भवति सेहलोकाकाङ्क्षा । पालोके च स्वर्गादौ देवत्वप्रार्थना यस्य स्यात् दर्शनाभिघाती सः । इहलोके षट्खण्डाधिपतित्वं, बलदेवतां, राजश्रेष्ठित्वं, परलोके इन्द्रत्वं, सामान्यदेववं, महर्दिकत्वं, स्वस्वरूपत्वमित्येवमादि प्रार्थयन् मिथ्यादृष्टिर्भवति, निदानशल्यत्वाकांक्षयेति ॥ ३ ॥
कुधर्मकांक्षास्वरूपमाहरत्तवडचरगतावसपरिहत्तादीणमण्णतित्थीणं । धम्ममि य अहिलासो कुधम्मकंखा हवदिएसा ।। रक्तपटचरकतापसपरिव्राजादीनामन्यतैर्थिकानां ।