SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ पंचाचाराधिकारा॥५॥ तत्र भवत् या शंका दर्शनघाती भवति एषः ॥५१॥ अथ का शंका नाम, एते. ये व्याख्याता नवपदार्या जिनोपदिष्टाः, अनेन किमुक्तं भवति वक्तुः प्रामामयावचनस्य प्रामाण्यं, वर्णिता व्याख्याता मया तच्चा-तत्त्वभूनाः, जिनमतानुसारेण मयानुवर्णिता इत्यर्थः । एत्थभषे-एतेषु पदार्येचु भवेत् यस्य शंका स जीवो दर्शनधात्येष मिथ्याष्टिः । अथवा शंका सन्दिग्धामिमाया सैषा दर्शनघातिनी स्यात् । किमेते पदार्था नित्या पाहोस्विदनित्याः, किं सन्त आहोस्विदविद्यमानाः, यथैते वर्णिता एतैरन्यैरपि बुद्धकणादाक्षपादादिभिश्च वर्णिता न ज्ञायन्ते के सत्या इति संशयो दर्शनविनाशहेतुरिति शंका प्रतिपायाकांक्षां निरूपयन्नाहतिविहाय होइ कंखा इह परलोए तधा कुधम्म य तिविहं पि जोण कुज्जादसणसुद्धीमुपगदोसो॥ त्रिविधा च भवति कांक्षा इह परलोके तथा कुधर्मे च। त्रिविधमपि यःन कुर्यात् दर्शनशुद्धिमुपगतः सः ५२ विविधा भवति कांक्षाभिलाष इह लोकविषया परलोकविषया तथा धर्मविषया च । इह लोके मम यदि गजतुरगद्रव्यपशुपुत्रकलत्रादिक भवति तदानीं शोभनोऽयं धर्मः । परलोके चैतन्मम स्पात, भोगा मे सन्तु लोकधर्मश्च शोभना सर्वः
SR No.022302
Book TitleMulachar Satik Part 01
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1921
Total Pages522
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy