SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ तथा कालेन उपायेन च पश्यते कृतानि कर्माणि १९ यथा कालेन. क्रमपरिणामेनोपायेन च यवगोधूमादेवनस्पतेः फलानि पच्यन्ते तथा कालेनोदयागतगोपुच्छरुपायेन च सम्यक्त्वज्ञानचारित्रतपोभिः कृतानि कर्माणि पच्यन्ते विनश्यन्ति ध्वस्तीभवन्तीत्यर्थः ॥४९॥ - मोक्षपदार्थ निरूपयन्नाहरागो बंधह कम्म मुच्चह जीवो विरागसंपण्णो। एसो जिणोवएसो समासदो बंधमोक्खाणं ५० रागी बध्नाति कर्माणि मुंचति जीवः विरागसंपन्नः। एष जिनोपदेशः समासत बंधमोक्षयोः ॥५०॥ अत्रापि मोचको मोक्षो मोक्षकारणं च प्रतिपादयति बन्यस्य च बन्धपूर्वकत्वान्मोक्षस्य । रागी बध्नाति कर्माणि चीतरामा पुनर्जीवो मुच्यते । एष जिनोपदेशः आगम: समासता संक्षेपात् कयोबन्धमोक्षयोः । संक्षेपेणायमुपदेशो जिनस्य, रागीबध्नाति कर्माणि वैराग्यं संप्राप्तः पुनर्मुच्यते इति ॥५० ___ अथ पदार्यान् संक्षेपयन् प्रकृतेन च योजयन्नाहणव य पदत्थाएदे जिणदिट्ठावण्णिदामए तथा एत्य भवेजासंकादंसणघादी हवदि एसो ५१॥ नव च पदार्था एते जिनदिष्टा वर्णिता मया तत्त्वं।
SR No.022302
Book TitleMulachar Satik Part 01
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1921
Total Pages522
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy