SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ १६८ मूलाचारेरमज्ञानत्रयं च साकार उपयोगः । चदुदंसणं-चत्वारि दर्शनानि चक्षुरचक्षुरवधिकेवलदर्शनभेदेन । अणगारो-अनाकारोऽविकल्पको गुणीभूतविशेषसामान्यग्रहणप्रधानः, चत्वारि दर्शनान्यनाकार उपयोगः । सव्वे-सर्वे । तल्लक्खणा-तौ ज्ञानदर्शनोपयोगी लक्षणं येषां ते तल्लक्षणाः ज्ञानदर्शनोपयोगलक्षणाः सर्वे जीवा ज्ञातव्या इति ॥ ३१॥ जीवभेदोपंसहारादजीवभेदसूचनाय गाथाएवं जीवविभागा बहुभेदावण्णिया समासेण । एवंविधभावरहियमजीवदव्वेत्ति विण्णेयं ॥३२॥ एवं जीवविभागा बहुभेदा वर्णिताः समासेन। एवंविधभावरहितमजीवद्रव्यमिति विज्ञेयं ॥ ३२ ॥ __ एवं-व्याख्यातप्रकारेण । जीवविभागा-जीवविभागाः । बहुभेदा-बहुपकाराः । वरिणदा-वर्णिताः । समासेण-संक्षेपेण । एवंविधभावरहिय-व्याख्यातस्वरूपविपरीतमजीवद्रव्यमिति विज्ञेयम् ॥ ३२ ॥ ___ अजीवभेदप्रतिपादनायाहअजीवा विय दुविहा रूवारूवा य रूविणो चदुधा खंधाय खंघदेसाखंधपदेसाअणू य तहा ॥३३॥ मजीवा अपि द्विविधा रूपिणोऽरूपिणश्च रूपिणःचतुर्धा
SR No.022302
Book TitleMulachar Satik Part 01
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1921
Total Pages522
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy