SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ नुमानना एते संज्ञानभिः साइनितागगडू पंचाचाराधिकारः ॥५॥ नुमानास्प्रत्यक्षाद्वा, श्राहारभयमैथुनपरिग्रहसंज्ञास्तित्वाद्वा । सचेतना एते संज्ञादिमीरागमे निरूप्यमाणत्वात्, सर्वत्वगपहरणे मरणात् उदकादिभिः साड्वलभावात्, स्पृष्टस्य लज्जरि. कादेः संकोचकारणत्वात् वनितागगडूपसेकाद्धर्षदर्शनात् वनितापादताडनात्पुष्पांकुरादिप्रादुर्भावात, निधानादिदिशि पादादिप्रसारणादिति ॥ २० ॥ त्रसस्वरूपप्रतिपादनार्थमाहदुविधा तसा य उत्ता विगला सगलेंदिया मुणयब्वा बितिचउरिदिय विगलासेसासगलिंदिया जीवा द्विविधाःत्रसाश्च उक्ताःविकलाः सकलेंद्रिया ज्ञातव्याः द्वित्रिचतुरिद्रिया विकलाःशेषाः सकलेंद्रिया जीवाः - दुविहा-द्विविधा द्विप्रकाराः। तसा-त्रसा उद्वेजनबहुलाः । वुत्ता-उक्ताः प्रतिपादिताः । विकला विकलेन्द्रियाः। सकलाः सकलेन्द्रियाः । इन्द्रियशब्दः प्रत्येकममिसम्बध्यते । मुणेदव्या-ज्ञातव्याः । वितिचउरिदिय-द्वे त्रीणि चत्वारीन्द्रियाणि येषां ते द्वित्रिचतुरिन्द्रिया द्वीन्द्रियास्त्रीन्द्रियाश्चतुरिन्द्रियाश्चेति । विगला-विकला विकलेन्द्रिया एते । सेसा-शेषाः सकलेन्द्रियाः सकलानि पूर्णानान्द्रियाणि येषां ते सकलेन्द्रिया पंचेन्द्रिया इत्यर्थः । जीवा-जीवा ज्ञानाद्युपयोगवन्तः । जीवा द्विपकारा विकलेन्द्रियसकलेन्द्रियभेदेन|२|
SR No.022302
Book TitleMulachar Satik Part 01
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1921
Total Pages522
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy