________________
अ६२
मूलाचारेदधाति तस्योत्तरचूलिकादोषः ॥ १०९ ॥
तथामूगंच दडुरंचावि चुलुलिदमपच्छिमं । बत्तीसदोसविसुद्धं किदियम्मं पञ्जदे ॥ ११०॥ मूकश्च दर्दुरं चापि चुलुलितमपश्चिमं। द्वात्रिंशदोषविशुद्ध कृतिकर्म प्रयुक्ते ॥ ११० ।। . मूगं च मूकश्च मूक इच मुखमध्ये यः करोति वंदनामय वा चन्दनां कुर्वन् हुंकारांगुल्यादिमिः संज्ञां च यः करोति तस्य मूकदोषः, ददुर दर्दु प्रात्मीयशब्देनान्येषां शब्दानभिः भूय महाकलकलं वृहद्गलेन कृत्वा यो बन्दनां करोति तस्य दर्दुरदोषः, अविचुलुलिदमपच्छिमं अपि चुरुलितमपश्चिमं एकस्मिन्पदेशे स्थित्वा करमुकुलं संभ्राम्य सर्वेषां यो वन्दनां करोत्यथ का पंचमादिस्वरेण योवन्दनां करोति तस्य चुरुलितदोषो भवत्यपश्चिमः एतैत्रिंशदोषैः परिशुद्धं विमुक्तं यदि कृतिकर्म प्रयुक्ते करोति साधुस्ततो विपुल निर्जराभागी भवति ॥ ११० ॥
... यदि पुनरेवं करोति तदाकिदियम्मपि करतो
ण होदि किदयम्मणिजराभागी।