SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ वृहत्प्रत्याख्यानसंस्तरस्तवाधिकारः ॥ २ ॥ Εξ -- लोगस्सुजोययरो जिणवरचंदो दिसदु बोधिं ॥ वीरो जरामरणरिपुः वीरो विज्ञानज्ञानसंपन्नः । -लोकस्य उद्योतकरो जिनवरचंद्रो दिशतु बोधिम् ॥ वीरो - वर्धमानभट्टारकः । जरमरण रिऊ - जरामरणरिपुः । विराणा संपण्णो-- विज्ञानं चारित्रं, ज्ञानमवबोधस्ताभ्यां सम्पन्नो युक्तः । दीरो-- वीरः । लोगस्स -- लोकस्य भव्यजनस्य पदार्थानां वा । उज्जोययरो -- उद्योतकरः प्रकाशकरः । जिणवरचंदो -- जिनवरचंद्रः । दिसदु--दिशतु ददातु । बोधि--समाधिं सम्यक्स्त्रपूर्व काचरणं वा । जिनवरचन्द्रो जरामरणशत्रुः चारित्रज्ञानादिसंयुक्तो लोकस्य चोद्योतकरो वीरो मह्यं दिशतु बोधिमिति सम्बन्धः ॥ १०६ ॥ किंचिदपि निदानं न कर्तव्यं, कर्तव्यं चेत्याहजा गदी अरहंताणं णिट्ठिट्ठाणं च जा गदी । जागदी व दमाहाणं सा मे भवदु सस्सदा ॥ १०७ या गतिः अर्हतां निष्ठितार्थानां च या गतिः । - या गतिः वीतमोहानां सा मे भवतु शश्वत् ॥ १०७ ॥ जा गदी - या गतिः । अरहंताणं- अर्हतां । णिद्विद्वाणं च निष्ठितार्थानां च या गतिः सिद्धानामित्यर्थः । जा गदी -- या गतिः । वीदमोहां - - वीतमोहानां क्षीणकषायाणां । सा मे भवदु - सा मे भवतु । सस्सदा शश्वत् सर्वदा । अर्हतां या
SR No.022302
Book TitleMulachar Satik Part 01
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1921
Total Pages522
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy