SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ २६७ः पंचाचाराधिकारः ॥५॥ साघोाधितस्यान्यस्य वा लघुशीघ्रमशुद्धऽपि प्रदेशे मलच्युतिरनिच्छया विनाभिप्रयेण भवेत् ततस्तस्मिन् सधर्मिणि धार्मिके साधौ अइ (ए) अयः प्रायश्चित्तं तद्गुरु न दातव्यं । अयः पुण्यं, अयनिमित्चत्वात् प्रयश्चित्तमप्पयमित्युच्यते। यत्नपरस्य न बहु प्रायश्चित्तं भवति यतः । अथवा लहुए-लघु शीघ्रं । अणिच्छयारे अनिच्छया कुर्वति मलच्युति सर्मिणि महत्प्रायश्चित्तं न दातव्यं । यद्यपि प्रायश्चित्तं नात्रोपातं तथापि सामरिलभ्यतेऽन्यस्याश्रुतत्वात् । अथवा लघुकेन कुशलेनेच्छाकारेण'नुकूलेन प्रज्ञाश्रवणेन यदि प्रथमस्थानं शुद्धं द्वितीय तृतीयस्थानं वानुज्ञाप्य सम्बोध्य सर्मिणि साधौ गुरौ वा प्रासुकं स्थानं दातव्यमिति॥ १२७ ॥ अनेन क्रमेण किंकृतं भवतीति चेदत पाहपदिठवणासमिदीवि य तेणेव कमेण वण्णिदा होदि। वोसरणिजं दवं तु थंडिले वोसरंतस्स ॥ १२८ प्रतिष्ठापनासमितिरपि च तेनैव कमेण वर्णिता भवति व्युत्सर्जनीयं द्रव्यं तु स्थंडिले व्युत्सृजतः ॥१८॥ तेनैवोक्तक्रमेण प्रतिष्ठापनासमितिरपि वर्णिता व्याख्याता भवति । तेनोक्तक्रमेण व्युत्सर्जनीयं त्यजनीयं । स्थंडिले
SR No.022302
Book TitleMulachar Satik Part 01
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1921
Total Pages522
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy