SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ २६८ मुलाचारेव्यावर्णितस्वरूपे व्यत्सृजतः परित्यजतः प्रतिष्ठापना दिः स्यादिति ॥ १२८॥ ___ एताभिः समितिभिः सह विहरन् किंविशिष्टिः स्यादि. स्याहएदाहिंसया जुत्तो समिंदीहिं महिं विहरमाणो दु । हिंसादीहिंण लिप्पइ जीवणिकाआउले साहू १२९ एताभिः सदा युक्तः समितिभिः मयां विहरमाणस्तु । हिंसादिभिर्न लिप्यते जीवनिकायाकुलायां साधुः __एताभिः समितिभिः सया-सदा सर्वकालं युक्तो महयां सर्वत्र विहरमाणः साधुर्हिसादिभिन लिप्यते जीवनिकायाकुले लोके इति ॥ १२९ ॥ ननु जीवसमूहमध्ये कथं साधुर्हिसादिभिर्न लिप्यते ? चेदित्थं न लिप्यते इति दृष्टान्तमाहपउमिणिपत्तं व जहा उदएणण लिप्पदि सिणेहगुणजुत्तं । तह समिदीहिंण लिप्पदि साहू काएसु इरियंतो॥ १३०॥ पद्मिनीपत्रं वा यथा उदकन
SR No.022302
Book TitleMulachar Satik Part 01
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1921
Total Pages522
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy