________________
२६८
मुलाचारेव्यावर्णितस्वरूपे व्यत्सृजतः परित्यजतः प्रतिष्ठापना दिः स्यादिति ॥ १२८॥ ___ एताभिः समितिभिः सह विहरन् किंविशिष्टिः स्यादि. स्याहएदाहिंसया जुत्तो समिंदीहिं महिं विहरमाणो दु । हिंसादीहिंण लिप्पइ जीवणिकाआउले साहू १२९ एताभिः सदा युक्तः समितिभिः मयां विहरमाणस्तु । हिंसादिभिर्न लिप्यते जीवनिकायाकुलायां साधुः __एताभिः समितिभिः सया-सदा सर्वकालं युक्तो महयां सर्वत्र विहरमाणः साधुर्हिसादिभिन लिप्यते जीवनिकायाकुले लोके इति ॥ १२९ ॥
ननु जीवसमूहमध्ये कथं साधुर्हिसादिभिर्न लिप्यते ? चेदित्थं न लिप्यते इति दृष्टान्तमाहपउमिणिपत्तं व जहा
उदएणण लिप्पदि सिणेहगुणजुत्तं । तह समिदीहिंण लिप्पदि
साहू काएसु इरियंतो॥ १३०॥ पद्मिनीपत्रं वा यथा उदकन