SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ पंचाचाराधिकारः ॥५॥ न लिप्यते स्नेहगुणयुक्तं। तथा समितिभिः न लिप्यते साधुः कायेषु ईर्यन् ॥ १३० ॥ पद्मिनीपत्रं जले वृद्धिंगतमपि यथादकेन न लिप्यते, स्नेगुणयुक्तं यतः तथा समितिभिः सह विहरन साधुः पापेन न लिप्यते कायेषु जावेषु तेषां वा मध्ये विहरन्नपि यत्नपरो यतः इति ॥१३०॥ पुनरपि दृष्टान्तेन पोषयबाहसरवासेहिं पड़ते हिं जह दिढकवचो ण भिजदि सरेहि। तह समिदीहिंण लिप्पड़ साहू काएसुइयंतो ॥१३॥ शरवर्षेः पतद्भिः यथा दृढकवचो न निघते शरैः। तथा समितिभिः न लिप्यते साधुः कायेषु ईर्यन् ॥ शरवः पतद्भिः संयामे गया दृढ कवचो दृढवर्म न भिद्यते चरैस्तीक्ष्णनाराचतोमरादिभिस्तथा षड़जीवनिकायेषु समितिभिहेतुभूनाभिः साधुः पापेन न लिप्यते पर्यटनपीति ॥१३॥ यस्नपरस्य गुणमाह
SR No.022302
Book TitleMulachar Satik Part 01
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1921
Total Pages522
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy