________________
पंचाचाराधिकारः ॥५॥ न लिप्यते स्नेहगुणयुक्तं। तथा समितिभिः न लिप्यते
साधुः कायेषु ईर्यन् ॥ १३० ॥ पद्मिनीपत्रं जले वृद्धिंगतमपि यथादकेन न लिप्यते, स्नेगुणयुक्तं यतः तथा समितिभिः सह विहरन साधुः पापेन न लिप्यते कायेषु जावेषु तेषां वा मध्ये विहरन्नपि यत्नपरो यतः इति ॥१३०॥ पुनरपि दृष्टान्तेन पोषयबाहसरवासेहिं पड़ते
हिं जह दिढकवचो ण भिजदि सरेहि। तह समिदीहिंण लिप्पड़
साहू काएसुइयंतो ॥१३॥ शरवर्षेः पतद्भिः यथा दृढकवचो न निघते शरैः। तथा समितिभिः न लिप्यते साधुः कायेषु ईर्यन् ॥
शरवः पतद्भिः संयामे गया दृढ कवचो दृढवर्म न भिद्यते चरैस्तीक्ष्णनाराचतोमरादिभिस्तथा षड़जीवनिकायेषु समितिभिहेतुभूनाभिः साधुः पापेन न लिप्यते पर्यटनपीति ॥१३॥
यस्नपरस्य गुणमाह