________________
२३०
मूलाधारेजत्थेव चरदि बालोपरिहारण्हू विचरदि तत्थेव। वज्झदि पुण सोबालो परिहारण्हू विमुच्चदि सो॥ यत्रैव चरति बालः परिहरमाणोपि चरति तत्रैव । बध्यते पुनःस बालः परिहरमाणो विमुच्यते सः ॥ ___ यत्रैव चति भ्रमत्याचरतीति वा बालोऽज्ञानी [ त] जीवादिभेदातत्त्वज्ञः । परिहरमाणोऽपि चरत्यनुष्ठानं करोति भ्रमतीति वा तत्रैव लोके बध्यते कर्मणा लिप्यते पुनरसौ चाल अज्ञानः । परिहरमाणो यत्नपरः पुनः स विमुच्यते . कर्मणा यस्मादेवंगुणा समितयः ॥ १३२ ॥ तम्हा चट्ठिदुकामो जइया तइया भवाहितं सामिदो सामिदो हुअण्ण णदियदिखवेदिपोराणयं कम्म तस्मात् चेष्टितुकामो यदा तदा भव त्वं समितः। समितः खलु अन्यत् नाददाति क्षपयति पुराणं कर्म।
तस्माच्चेष्टितुकामा पर्यटितुमना यदा तदा यत्र तत्र यया तथा भव त्वं समितः समितिपरिणतः । हि यस्मात् समिनोऽन्यन्नवं कर्म नाददाति न गृहाति । पुराणकं सत्कर्म च क्षपति निजरयतीति ।। १३३ ॥
एवं समितिस्वरूपं व्याख्याय गुप्तीनां सामान्यविशेषभूतं च लक्षणमाह