________________
मूलाचारेथिता मया समासेन संक्षेपेणार्थविस्तारप्रसंगोऽनियोगादाचारांगाद्भवति ज्ञातव्य इति ॥ १९२॥ __आवश्यकर्नियुक्तिं सचूलिकामुपसंहरन्नाहआवासयाणिज्जुची एवं कधिदासमासओ विहिणा जो उवजूंजदि णिचं सो सिद्धिं जादि विसुद्धप्पा ॥ आवश्यकनियुक्तिः एवं कथिता समासतो विधिना। यः उपयुक्त नित्यं सः सिद्धिं याति विशुद्धात्मा ॥
अावश्यकनियुक्तिरेवंप्रकारेण कथिता समासतः सं. क्षेपतो विधिना, तां य उपर्युक्ते समाचरति नित्यं सर्वकालं स सिदि याति विशुद्धात्मा सर्वकर्मनिर्मुक्त इति ॥ १९३ ॥ इति श्रीवेटेरकाचार्यवर्यप्रणीतमूलाचारस्य वसुनंधाचार्यविरचितायामाचारहत्तावावश्यकनियुक्ति
नामकः सप्तमः परिच्छेदः ॥ ७ ॥