________________
मूलाचार। पिकल्पं च यया भवति तथा करीमीत्यर्थः, दुश्चरित्रकारणं यत् तत्सर्वं त्रिप्रकारैः मनोवाक्कायैः परिहरामीति ।
. उत्तरसूत्रमाहबज्झब्भतरमुवहिं सरीराइं च (स) भोयणं । मणेण वचि कायेण सव्वं तिविहेण वोसरे॥४॥ बाह्याभ्यंतरमुपधिं शरीरादिंच (स) भोजनम् । मनसा वचसा कायेन सर्वं त्रिविधेन व्युत्सृजामि॥४०
बझ-बाह्यं क्षेत्रादिकम् । अभंत-अभ्यन्तरमन्तरङ्ग मिथ्यात्वादि । उवहि-उपधि परिग्रहम् । सरीराइंच शरीरमादिर्यस्य तच्छरीरादिकम् । सभोयणं-सह भोजनेन वर्तत इति सभोजनं आहारेण सह । मणेणवचिकाएगमनोवाक्कायैः । सव्वं सर्वम् । तिविहेण-त्रिप्रकारः कृतकारितानुमतैः । वोसरे-व्युत्सृजामि । वाह्य शरीरादि सभो. जनं परिग्रहं, अन्तरंगं च मिथ्यात्वादिकं सर्व त्रिप्रकारैर्मनोवाक्कायैः परिहरामीत्यर्थः । सव्वं पाणारंभं पञ्चक्खामि अलीयवयणं च । सव्वमदचादाणं मेहूण परिग्गहं चेव ॥४१॥
सर्वं प्राणारंभं प्रत्याख्यामि अलीकवचनं च । सर्वमदत्तादानं मैथुनं परिग्रहं चैव ॥ ४१॥ सव्वं पाणारंभ-सर्व प्राणारम्भं जीववधपरिणामम् ।