SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ बृहत्प्रत्याख्यानसंस्तरस्तवाधिकारः॥ २॥ ५३ पञ्चक्खामि-प्रत्याख्यामि दयां कुर्वेऽहम् । अलीयवयणंचउपलीकवचनं च । सव्वं सर्वम् । अदत्तादाणं-प्रदत्तस्या. दानं ग्रहणमदत्तादानम् । मेहूण-मैथुनं स्वीपुरुषाभिलाषम् । परिग्गहं चेव परिग्रहं चैव वाह्याभ्यन्तरलक्षणं । सर्व हिंसाऽसत्यस्तेयाब्रह्ममूर्छस्वरूपं परित्यजामीत्यर्थः । सामायिक करोमीत्युक्तं तत्किं स्वरूपमित्यतःमाहसम्मं मे सव्वभूदेसु वेरं मज्झं ण केणवि। आसा वोसरिचाणं समाहि पडिवज्जए॥४२॥ साम्यं मे सर्वभूतेषु वैरं मम न केनापि । आशाः व्युत्सृज्य इमं समाधि प्रतिपद्ये ॥४२ ॥ सम्म-समतासहशत्वम् । मे-मम । सव्वभूदेसु-सर्वाणि च तानि भूतानि च सर्वभूतानि तेषु शत्रुमित्रादिषु प्राणिषु । वेरं -वैरं शत्रुभावः । मन्झं-मम । ण केण वि-न केना. पि । आसा-आशा तृष्णा । वोसरित्ता-व्युत्सृज्य परित्यज्य । . अणं-इमम् । समाहि-समाधि समाधानं । पडिवजामि (पडि. वजए ) प्रतिपद्येऽहम् । वैरं मम न केनापि सह यतः समता मे सर्वभूतेषु अतः आशा व्युत्सृज्य समाधि प्रतिपद्येऽहमिति । कथं वैरं भवतो नास्तीत्यत आह-- समामि सबजीवाणं सब्वे जीवा खमंतु मे। मिची मे सबभूदेसु वेरं मज्झं ण केणवि ॥४३॥
SR No.022302
Book TitleMulachar Satik Part 01
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1921
Total Pages522
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy