________________
२६४
मूलाबारेपरिहरतः भवेत् समितिः आदानानक्षेपा ॥१२३ ॥
सहसा शीघ्रं व्यापारान्तरं प्रत्युद्गतपनसा निक्षेपमादानं वा । अनाभोगितमनालोकनं म्वचित्तवृत्त्याग्रहणमादानं वा अनालोक्य द्रव्यं द्रव्यस्थानं यत्क्रियते तदानाभोगितं दुष्टप्रपार्जितं दुष्पमार्जितं पिच्छिकयावष्टभ्य प्रतिलेखनं । अप्रत्युपेक्षणं किं चत् संस्थाप्य पुनः कालान्तरेणालोकनं । एतान् दोषान् परिहरतो भवेदादाननिक्षेपसमितिरिति । किमुतं भवति, स्वस्थवृत्या द्रव्यं द्रव्यस्थानं च चतुषावलोक्य मृदुप्रतिलेखनेन सम्माादानं ग्रहणं वा कर्तव्यं । स्थापितस्य पुस्तकादेः पुनः कतिपयदिवसैरालोकनं कर्तव्यमिति १२३
उच्चारपत्रवणसमितिस्वरूपनिरूपणायाहवणदाहकिसिमासिकदे थोडल्लेणुप्परोध वित्थिण्णे अवगदजंतु विविचे उच्चारादी विसजेजो १२४ वनदाहकृषिमाषिकृते स्थंडिलनुपरोधे विस्तीर्णे । अपगतजंतौ विविक्ते उच्चारादीन् विसर्जयेत् ॥ १२४
वनदाहो दावानलः । कृषिः शीरेणाऽनेकवारभूमेर्विदारणं । मषी इमशानांगारानलादिप्रदेशः । कृतशब्दः प्रत्येमभिसम्बध्यते । वनदाहीकृते, कृषीकृते, मषीकृते, स्थंडिलीकृते, ऊपरीकृते । अनुपरोधे लोकोपरोधवर्जिते । विस्तीर्ण विशाले । अपगता अविद्यमाना जन्तवा द्वीन्द्रियादयो यत्र