SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ -११० मूलाचारे श्रानुपूर्व्या अनुक्रमेण त्रिविधं व्याख्यानं भवति पूर्वानुपूर्व्या, पश्चादनुपूर्व्या, यत्र तत्रानुपूर्व्या च । तत्र पूर्वानुपूर्व्या ख्यापनार्थमानुपूर्वीग्रहणं क्षणिक नित्यपक्षनिराकरणार्थं च । क्वान्तेन नमस्कार करणपूर्वकं प्रतिज्ञाकरणं । अतः खलोकपूजनीयां स्त्रिविधेन वन्दित्वा समासादानुपूर्या समाचारं वक्ष्ये इति ॥ १२२ ॥ समाचारशब्दस्य निरुक्त्यर्थ संग्रहगाथासूत्रमाहसमदा सामाचारी सम्माचारी समो व आचारो । सव्वेसिं सम्माणं सामाचारो दु आचारो । १२३ । समता सामाचारः सम्यगाचारः समो वा आचारः । सर्वेषां समानः समाचारस्तु आचारः ॥ चतुर्भिरथैः समाचारशब्दो व्युत्पाद्यते, तद्यथा - समदासामाचारो - समस्य भावः समता रागद्वेषाभावः म सपाचारः अथवा त्रिकालदेववन्दना पंचनमस्कारपरिणामो वा समता, सामायिकवतं वा । सम्मानारो -सम् शोभनं निरतिचारं, मूलगुणानुष्ठानपाचग्णमाचारः सम्यगाचारः अथवा सम्यगाचरणमवबोधो निर्दो रक्षाग्रहणं वा समाचारः, चरेर्भक्षण गत्यर्थत्वात् । समो व आचारो-समो वा श्राचारः पंचाचारः । सव्वेसि - सर्वेषां प्रमत्ताप्रमत्तादीनां सर्वेयां यतीनामाचारः । समो प्राणिबधादिभिर्यतोऽतः समाचा
SR No.022302
Book TitleMulachar Satik Part 01
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1921
Total Pages522
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy