________________
समाचोराधिकारः ॥४॥ शरीरस्य च मुण्डनं एते दश मुगडाः समये वर्णिता यतोऽतो न स्वमनीषया व्याख्यानमेतदिति । अथवा एतैर्मुगडैर्मुण्डधारी भवति नान्यैः मावध रनि ॥ १२१ ॥ इत्याचारवृत्तौ वसुनन्दिविरचितायां तृतीयः परिच्छेदः ॥३॥
समाचाराधिकारः॥४॥ एवं संक्षेपवरूपं प्रत्याख्यानमासनतममृत्योाख्याय यस्य पुनः सत्यायुषि निरनिचारं मूलगुणा निर्वहंति तस्य कयं प्रवृत्तिरिति पृष्टे तदर्थ चतुर्थमधिकार समाचाराख्यं नमस्कारपूर्वकमाहतेलोकपूयणीए अरहते वंदिऊण तिविहेण । वोच्छं सामाचारं समासदो आणुपुवीयं ॥१२२॥ त्रिलोकपूजनीयान् अर्हतः वंदित्वा त्रिविधेन । वक्ष्ये समाचारं समासत आनुपूर्व्या ॥
तेलोक्कपूयणीए-त्रयाणां लाकानां भवनवासीमनुव्यदेवानं पूजनीया बन्दनीयात्रिलोक पूजनीयाम्तान त्रिकालग्रहणार्थपऽनीयेन निर्देशः । अरहते-अर्हतः घातिचतुष्टयजेतृन् । बंदिऊगा-वन्दित्वा । तिविहेण-त्रिविधेन मनोवचनकायैः । वोच्छ-वक्ष्ये । समाचारं-मूलगुणानुरूपमाचारं समासदो-समासतः संक्षेपेण "काया:" तस् । श्राणुपुत्वीयं १ का इति जैनेंद्रव्याकरणे पंचमीविभक्तेः संज्ञा ।