________________
समाचाराधिकारः ॥ ४॥ . १११ रः । अथवा सम उपसमः क्रोषाधभावस्तेन परिखामेनाचरणं समाचारः । समशब्देन दशलाक्षणिकधर्मो गृहयते स समाचारः । अथवा मिक्षाग्रहणदेववन्दनादिभिः सह योगः समाचार | समाणं-सह मानेन परिणामेन वर्तते इति समानं सहस्य सः, समानंवा मानं, समानस्य सभावः । अथवा सर्वेषां समानः पूज्योऽभिप्रेतो वा आचारो यः ससमाचारः। अथवा समदा सम्यक्त्वं, सम्माचारो-चारित्रं, समाणं-ज्ञानं, समोवा आचारो-तपः । एतेषां सर्वेषां योऽयं समाचारः ऐक्यं स समाचारः, प्राचारो वा समाचारः । यस्तु समाचारस प्राचार एवेत्यविनाभावः । अथवा पञ्चभिरथैर्निर्देशः, समदा समरसीभावः समयाचारो-स्वसमयव्यवस्थयाचारः, सम्माचारो-सम्यगाचारः, समोवा सहाचरणं । सव्वेसु-सर्वेषु क्षेत्रेषु समाणं-समाचारः। संक्षेपार्थ समताचारः, सम्यगाचारः, समो य प्राचारो वा सर्वेषां स समाचारो हानिवृद्धिरहितः, कायोत्सर्गादिभिः समानं मानं यस्याचारस्य स वा समा- . चार इति ॥ १२३॥ __अस्यैव समाचारस्य लक्षणभेदमतिपादनार्थमाहदुविहो सामाचारोओघोविय पदविभागिओचेव दसहा ओघो भणिओ अणेगहा पदविभागीय॥ द्विविधः समाचार औधिकः पदविभागिकश्चैव।। दशधा औधिको भणितः अनेकधा पदविभागी च ॥