________________
૨૮૨
मूलाचारपगमनमरणं नामात्मपरोपकारनिरपेक्षं । एतानि त्रीणि मरणानि । एवमादीन्यन्यान्यपि प्रत्याख्याता (ना) नि निराकांक्षाणि यानि तानि सर्वाग्यनिराकांक्षमशनं वोद्धव्यं ज्ञातव्यमिति ॥ १५२॥
अवमौदर्यस्वरूपं निरूपयन्नाहबचीसा किर कवला
पुरिसस्स दु होदिपयदि आहारो। एगकवलादिहिं तत्तो
ऊणियगहणं उमोदरियं ॥१५३॥ द्वात्रिंशत् किल कवलाः पुरुषस्य
तु भवति प्रकृत्या आहारः। एककवलादिभिस्तत
__ ऊनितग्रहणं अवमौदर्यम् ॥१५३।। द्वात्रिंशत्कबलाः पुरुषस्य प्रकृत्याहारो भवति । ततो द्वात्रिंशत्करलेभ्य एककवलेनोनं द्वाभ्यां त्रिभिः, इत्येवं यावदेककवलः शेषः एकसिक्यो वा । किलशब्द आगमार्थसूचकः भागमे पठितमिति । एककबलादिभिनित्यस्याहारस्य ग्रहणं यत् सावमौदर्यवृत्तिः। सहस्रतंदुलमात्रः कवल आगमे पठितः द्वात्रिंशत्कबलाः पुरुषस्य स्वाभाविक आहारस्तेभ्यो यन्यून