SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ १०४ मूलाचारक्खामि--प्रत्याख्यामि । पाणयं वज्ज--पानकं वर्जयित्वा । उचर्हि च--उपधि च । वोसरामि य-व्युत्सृजामि च । दुविहंद्विविधं बाह्याभ्यन्तरलक्षणं तिविहेण त्रिविधेन मनोवचनकायेन सावज सावधं पापकारणं । पानकं वर्जयित्वा सर्वमाहारविधि प्रत्याख्यामि, वाह्याभ्यन्तरापधि च व्युत्सजामि द्विविधं त्रिविधेन साक्यं च यदिति ॥ ११३ ॥ ___ उत्तमार्थार्थमाहजो कोइ मज्झ उवही सब्भंतरवाहिरो य हवे । आहारं च सरीरं जावजीवा य वोसरे ॥११४॥ यः कश्चित् मम उपधिः साभ्यंतरबाह्यश्च भवेत् । आहारं च शरीरं यावज्जीवं च व्युत्सृजामि॥११॥ जो कोइ-यः कश्चित् । मज्झ उवही-ममोपधिः परिग्रहः । सभंतरवाहिरो य-साभ्यन्तरवाह्यश्च । हवे भवेत् । तं सर्व । आहारं च चतुर्विकल्पभोजनं शरीरं च । जाबजीवा य जीवं जीवितव्यमनतिक्रम्य यावज्जीवं यावच्छरीरे मम जीव इत्यर्थः । वोसरे व्युत्सृजे । यः क श्वत् मम सबा. ह्याभ्यन्तरोपधिर्भवेत् तं आहारं शरीरं च यावजावं व्युत्सृजे इत्यर्थः ॥ ११४ ॥ आगमस्य माहात्म्यं दृष्ट्वोत्पन्नहर्षों नमस्कारमाहजम्मल्लीणा जीवा तरंति संसारसायरमणतं।
SR No.022302
Book TitleMulachar Satik Part 01
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1921
Total Pages522
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy