________________
संक्षेपप्रत्याख्यानसंस्तरस्तवाधिकारः ॥ ३ ॥
द्विविधप्रत्याख्यानार्थमाह
एदम्हि देशयाले उवक्कमो जीविदस्स जदि मज्झं । एदं पच्चक्खाणं णित्थिपणे पारणा हुज ॥ १२॥ एतस्मिन् देशकाले उपक्रमो जीवितस्य यदि मम । - एतत् प्रत्याख्यानं निस्तीर्णे पारणा भवेत् ॥१९२॥
१०३
एदम्हि - एतस्मिन । देसयाले - देशकाले । उबक्कमोउपक्रमः प्रवर्तनं अस्तित्वं । जीविदग्स-जीवितस्य । जइमज्यं -- यदि मम । एदं - - एतत् । पच्चक्खाणं - - प्रत्याख्यानं । णित्थिण्णे-निस्तीर्णे समाप्ति गते पारणा ग्राहाग्ग्रहणं । हुज्ज-भवेत् । एतस्मिन् देशकाले सोपसर्गेऽभिप्रेते वा मध्ये यदि जीवितव्यं नास्ति चतुर्विधाहारस्यैतत्प्रत्याख्यानं मम भदेत् तस्मिंस्तु देशकाले निस्तीर्णे जीवितव्यस्योपक्रमे च सति पारणा भवेदिति सन्देहावस्थायामेतत् ॥ ११२ ॥ 'निश्चयावस्थायां तु पुनरेतदित्याहसव्वं आहार विहिं पञ्चक्खामि पाणयं वज्ज | उवहिं च वोसरामि यदुविहं तिविहण सावज्जं ॥ सर्वं आहारविधिं प्रत्याख्यामि पानकं वर्जयित्वा । उपधिं च व्युत्सृजामि च द्विविधं त्रिविधेन सावद्यम् ॥ सव्वं - - सर्वं निरवशेषं । आहार विहि-- भोजनविधिं । पञ्च