SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ १०२ . . मूलाचारे- ....... सामायिकव्रतस्वरूपनिरूपणार्थमाहसम्मं मे सव्वभूदेसु वेरं मज्झ ण केणइ । आसाए वोसरिचाणं समाधि पडिवजए॥११०॥ साम्यं मे सर्वभूतेषु वैरं मम न केनापि । आशाः व्युत्सृज्य समाधि प्रतिपद्ये ॥ १० ॥ सम्म-समस्य भावः साम्यं । मे-मम । सव्वभूदेसु--सर्वभूतेषु निरवशेषजीवेषु । वेरं-वैरं । मज्झ--मम । ण केणइ. न केनापि । आसाए-आशा आकांक्षाः । वोसरित्ताणं--व्युत्सृज्य । समाहि--सपाधि शुभपरिणामं । पडिवज्जए--प्रतिपद्ये यतः साम्यं मम सर्वभूतेषु वैरं मम न केनाप्यत आशा व्युत्सृज्य समाधि प्रतिपद्ये इति ॥ ११ ॥ ___ पुनरपि परिणामशुद्धयर्थमाहसब्बं आहारविहिं सण्णाओ आसए कसाए य । सव्वं चेय ममा जहामि सव्वं खमावेमि ।।१११ सर्वं आहारविधि संज्ञा आशाः कषायांश्च । सर्वं चैव ममत्वं त्यजामि सर्व क्षामयामि ॥ १११ ॥ सर्वमाहारविधि अशनपानादिकं संज्ञाश्चाहारादिका आशा इहलोकायाकांक्षाः कषायांश्च सर्व चैव ममत्वं जहामि त्यनामि सर्व जनं क्षामयामीति ।
SR No.022302
Book TitleMulachar Satik Part 01
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1921
Total Pages522
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy