________________
पंचाचाराधिकारः ॥ ५ ॥
कायिक विनयस्वरूपं दर्शयन्नाह - अब्भुट्ठाणं किदिअम्मं णवण अंजलीय मुंडाणं । पच्चू गच्छणमेचे पछिदस्सणुसाधणं चैव ॥ १७६ अभ्युत्थानं कृतिकर्म नमनं अंजलिना मुंडानां । प्रत्युद्गमनमायातस्य प्रस्थितस्यानुसाधनं चैव ॥
२६७
अभ्युत्थानमादरेणासनादुत्थानं । क्रियाकर्म सिद्धभक्तिश्रुतभक्तिगुरुभक्तिपूर्वकं कायोत्सर्गादिकरणं । नमनं शिरसा प्रणामः । अञ्जलिना करकुंडलेनाञ्जलिकरणं वा मुगडानामृषीणां । अथवा मुण्डा सामान्यबन्दना । पच्च गच्छणमेते - श्रागच्छतः प्रतिगमनमभिमुखयानं । प्रस्थितस्य प्रयाण के व्यवस्थितस्यानुसाधनं चानुत्रजनं च साधूनामादरः कार्यः । तथा तेषामेव क्रिया कर्म कर्तव्यं । तथा तेषामेव कृताञ्जलि - टेन नमनं कर्तव्यं । तथा साधोगगतः प्रत्यभिमुखगमनं कर्तव्यं तथा तस्यैत्र प्रस्थितस्यानुत्रजनं कर्तव्यमिति ॥ तथा णीचं ठाणं णीचं गमणं णीच च आसणं सयणं । आसणदाणं उवगरणदाण ओगासदाणं च ॥ नीचं स्थानं नीचं गमनं नीचं च आसनं शयनं । आसनदानं उपकरणदानं अवकाशदानं च ॥
देवपुरुभ्यः पुरतो नीचं स्थानं । नीचं च गमनं गुरो