SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ पंचाचाराधिकारः ॥ ५ ॥ कायिक विनयस्वरूपं दर्शयन्नाह - अब्भुट्ठाणं किदिअम्मं णवण अंजलीय मुंडाणं । पच्चू गच्छणमेचे पछिदस्सणुसाधणं चैव ॥ १७६ अभ्युत्थानं कृतिकर्म नमनं अंजलिना मुंडानां । प्रत्युद्गमनमायातस्य प्रस्थितस्यानुसाधनं चैव ॥ २६७ अभ्युत्थानमादरेणासनादुत्थानं । क्रियाकर्म सिद्धभक्तिश्रुतभक्तिगुरुभक्तिपूर्वकं कायोत्सर्गादिकरणं । नमनं शिरसा प्रणामः । अञ्जलिना करकुंडलेनाञ्जलिकरणं वा मुगडानामृषीणां । अथवा मुण्डा सामान्यबन्दना । पच्च गच्छणमेते - श्रागच्छतः प्रतिगमनमभिमुखयानं । प्रस्थितस्य प्रयाण के व्यवस्थितस्यानुसाधनं चानुत्रजनं च साधूनामादरः कार्यः । तथा तेषामेव क्रिया कर्म कर्तव्यं । तथा तेषामेव कृताञ्जलि - टेन नमनं कर्तव्यं । तथा साधोगगतः प्रत्यभिमुखगमनं कर्तव्यं तथा तस्यैत्र प्रस्थितस्यानुत्रजनं कर्तव्यमिति ॥ तथा णीचं ठाणं णीचं गमणं णीच च आसणं सयणं । आसणदाणं उवगरणदाण ओगासदाणं च ॥ नीचं स्थानं नीचं गमनं नीचं च आसनं शयनं । आसनदानं उपकरणदानं अवकाशदानं च ॥ देवपुरुभ्यः पुरतो नीचं स्थानं । नीचं च गमनं गुरो
SR No.022302
Book TitleMulachar Satik Part 01
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1921
Total Pages522
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy