SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ २६८ मूलाचारमिपार्टी पृष्ठतो वा गन्तव्यं । नीचं च न्यग्भूनं चासनं पीठादिवर्जनं गुरोरासनस्य पीठादिकस्य दानं निवेदनं । उपकरणस्य पुस्तिकाकुंडिकापिच्छिकादिकस्य दानमुपसंपादनं । अवकाशस्य वसतिकागिरिगुहादिकस्य प्रासुकायान्विष्य दान निवेदनं । अथवा नीचं स्थानं करचरणसंकुचितवृत्तिगुरोः सधणोऽन्यस्य वा व्याधितस्येति ॥ १७७॥ तथापडिरूवकायसंफासणदायपडिरूपकालकिरियाय पेसणकरणं संथरकरणं उवकरण पडिलिहणं॥ प्रतिरूपकायसंस्पर्शनता प्रतिरूपकालक्रिया च । प्रेष्यकरणं संस्तरकरणं उपकरणं प्रतिलेखनं ॥ प्रतिरूपं शरीरबलयोग्यं कायस्य शरीरस्य संस्पर्शनं मर्दनमभ्यंगनं वा। प्रतिरूपकालक्रिया चोष्णकाले शीतक्रिया शीतकाले उष्णक्रिया वर्षाकाले तद्योग्यक्रिया । प्रेष्यकरणमादेशकरणं । संस्तरकरणं टट्टिकादिमस्तरणं । उपकरणानां पुस्तिकाकुण्डिकादीनां पतिलेखनं सम्यग्निरूपणम् ॥१७८॥ इच्चेवमादिओ जो उवयारो कीरदे सरीरेण । एसो काइयविणओ जहारिहं साहुवग्गस्स ॥ इत्येवमादिको यः उपकारः क्रियते शरीरेण । एषः कायिकविनयः यथार्ह साधुवर्गस्य ॥
SR No.022302
Book TitleMulachar Satik Part 01
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1921
Total Pages522
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy