________________
पंचाचाराधिकारः ॥ ५॥
२६६ इत्येवमादिरुपकारो गुरोरन्यस्य वा साधुवर्गस्य यः शरी-. रेख क्रियते यथायोग्यं स एष कायिको विनयः कायाश्रितत्वादिति ।। १७६ ॥
वाचिकविनयस्वरूपं विवृण्वन्नाहपूयावयणं हिदभासणं च मिदभासणं च मधुरं च। सुत्ताणुवीचिवयणं आणिठुरमककसं वयणं ॥ पूजावचनं हितभाषणं च मितभाषणं च मधुरं च । सूत्रानुवीचिवचनं अनिष्ठुरमकर्कशं वचनं ॥
पूजावचनं बहुवचनोच्चारणं यूयं भट्टारका इत्येवमादि । हितस्य पथ्यस्य भाषणं इहलोकपरलोकधर्मकारणं वचनं । मितस्य परिमितस्य भाषणं चाल्पाक्षरबह्वर्थ । मधुरं च मनोहरं श्रुतिसुखदं । सूत्रानुनीचिव वनमागमदृष्टयाभाषणं यथा पापं न भवति । अनिष्ठुरं दग्धमृतप्रलीनेत्यादिशब्दै रहितं । प्रककेशं वचनं च वर्जयित्वा वाच्यमिति ॥ १८० ॥ उवसंतवयणमगिहत्थवयणमकिरियमहीलगंवयणं एसो वाइयविणओ जहारिहं होदि कादब्बो॥ उपशांतवचनं अगृहस्थवचनं अक्रियमहीलनं वचनं एष वाचिकविनयः यथार्ह भवति कर्तव्यः॥
उपशान्तवचनं क्रोधमानादिरहितं । अगृहस्थवचनं गृह