________________
षडावश्यकाधिकारः ॥७॥ ४०१ तस्य (स्या) भेदान् प्रतिपादयबाहसामाइय चउवीसत्थव वंदणयं पडिकपणं। : पच्चक्खाणंच तहाकाओसग्गो हवदि छट्ठो १५ सामायिकं चतुर्विंशस्तवः वंदना प्रतिक्रमणं । प्रत्याख्यानं च तथा कायोत्सर्गों भवति षष्ठः॥१५॥
समः सर्वेषां समानो यो सर्गः पुण्यं वा समायस्तस्मिन् भवं, तदेव प्रयोजनं पुण्यं तेन दीव्यतीति वा सामायिक स. मये भवं वा सामायिकं । चतुर्विशतिस्तवः चतुर्विशतितीर्थकराणां स्तवः स्तुतिः । बन्दना सामान्यरूपेण स्तुति यति भगवानित्यादि, पंचगुरुभक्तिपर्यन्ता पंचपरमेष्ठिविषयनमस्कारकरणं वा शुद्धभावेन । प्रतिक्रमणं व्यतिक्रान्तदोषनिहरणं व्रतायुच्चारणं च । प्रत्याख्यानं भविष्यकालविषयवस्तु. परित्यागश्च । तथा कायोत्सर्गो भवति षष्टः । सामायिकावश्यक नियुक्तिः, चतुर्विशतिस्तवावश्यकनियुकिना, वन्दनानि. युक्तिः, प्रतिक्रमण नियुक्तिः, प्रत्याख्यानावश्यकनियुक्तिा, कायोत्सर्गावस्य नियुक्तरिति ॥ १५ ॥ तत्र सामायिकनामावश्यक युक्ति वक्तुकापः पाहसामाइयणिज्जुत्ती वाच्छामि जहाकमं समासेण आयरियपरंपराए जहागदं आणुपुवीए ॥१६॥