________________
समाचाराधिकारः ॥ ४ ॥
११३
.
णिसिही - निषेधिका परिपृच्छ्य प्रवेशनं । आपुच्छा - आपच्छा स्वकार्य प्रति गुर्भद्यभिप्रायग्रहणं । पडिपुच्छा - प्रतिपृच्छा निषिद्धस्य अनिषिद्धम्य वा वस्तुनस्तद्ग्रहणं प्रति पुनः प्रश्नः । छंदण - छन्दनं छन्दानुवर्तित्वं यस्य गृहीतं किंचिदुपकरणं तदभिप्रायानुवर्तनं । सणिमंतणाय - सनिमंत्रणा च सत्कृत्य याचनं च । उपसंपा - उपसम्पत् ग्रात्मनो निवेदनं । नायं पृच्छ शब्दोऽपशब्दः उत्सर्गापवादसमावेशात् । एतासामिच्छाकार मिथ्याकार- तथाकारासिका निषेधिकापृच्छा-प्रतिपृच्छा-छन्दन- संनिमंत्रणोपसम्पदां को विषय इत्यत आह - गाथात्रयेण सम्बन्धः ॥ १२५ ॥
इट्ठे इच्छाकारो मिच्छाकारो तहेव अवराहे । पुडिसुणणह्नितहत्तियणिग्गमणेआसिया भणिया पर्विसंतयणिसी हीआपुच्छणियासकज्जआरंभे । साघम्मिणाय गुरुणा पुत्र णिसि पडिपुच्छा छंदणगाहदेवे अगिहददव्वेणिमंतणाभणिदा । तुह्ममहं तिगुरुकुले आदणिसग्गो दु उवसंपा || इष्टे इच्छाकारो मिथ्याकारः तथैव अपराधे । प्रतिश्रवणे तथेति च निर्गमने आसिका भाणताः १२६ प्रवशति च निषेधिका आपृच्छनयं स्वकार्यारंभे ।