SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ ४३ . मूलगुणाधिकारः। परिशुद्धे भूमित्रिके अशनं स्थितिभोजनं नाम॥३४॥ ___ अंजलिपुटेण-अञ्जलिरेव पुटं अञ्जलिपुटं तेन अञ्जलिपुटेन पाणिपात्रेण स्वहस्तपात्रेण । ठिच्चा-स्थित्वा ऊर्वाधास्वरूपेण नोपविष्टेन नापि सुप्तेन न तिर्यग्व्यवस्थितेन भोजनं कार्यमित्यर्थः । ऊर्ध्वजंघः संस्थाय । कुड्डाइविवज्जणेण-कुडयमादिर्येषां ते कुड्यादयस्तेषां विवर्जन परिहरणं कुड्यादिविवजनं तेन कुडयादिविवर्जन भित्तिविभागस्तंभादीननाश्रित्य । समपायं-समौ पादौ यस्य क्रियाविशेषस्य तत्समपादं चतुरंगुलप्रमाणं पादयोरन्तरं कृत्वा स्थातव्यमित्यर्थः । परिसुद्धेपरिशुद्ध जीवबधादिविरहिते । भूमितिए-भूमित्रिके भूमेस्त्रिकं भूमित्रिक तस्मिन् स्वपादप्रदेशोत्सृष्टपतनपरिवेषकप्रदेशे । असणं-अशनं आहारग्रहणम्। ठिदिभोयणं-स्थितस्य भोजनं स्थितिभोजनं नामसंज्ञकं भवति। परिशुद्ध भूमित्रिके कुडयादिविवर्जनेनाञ्जलिपुटेन समपादं यथाभवति तथा स्थित्वा यदेतदशनं क्रियते तरिस्थतिभोजनं नाम व्रतं भवतीति । समपादाञ्जलिघुटाभ्यां न सर्वः एकभक्तकालः त्रिमुहूर्तपात्रोऽपि विशिष्यते किन्तु भोजनं मुनेविशिष्यते तेन त्रिमुहूर्तकालमध्ये यदा यदा भुङ्क्ते तदा तदा समपादं कृत्वा अञ्जलिपुटेन भु जीत । यदि पुनर्भोजनक्रियायां प्रारब्धायां समपादौ न विशिष्यते अञ्जलिपुटं च न विशिष्यते हस्तप्रक्षालने कृतेऽपि तदानीं जानपरिव्यतिकमो योऽयमन्तरायः पठितः स न.
SR No.022302
Book TitleMulachar Satik Part 01
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1921
Total Pages522
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy