SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ मूलाचारे अंगुलिनखावलेखनीकालभिः पाषाणत्वचादिभिः । दंतमलाशोधनं संयमगुप्तिरदंतमनम् ॥ ३३ ॥ ____ अंगुलि-अंगुलिः हस्ताग्रावयवः णह-नखः कररुहः । अवलेहणि--अवलिख्यते मलं निराक्रियतेऽनया सा अवलेखनी दन्तकाष्ठं कलिहि-कलिस्तृणविशेषः, अत्र बहुवचनं दृष्टव्यं प्राकृतलक्षणबलात् । अंगुलिनखावलेखनीकल यस्तैः । पासाणं-पाषाणं । छल्लि त्वक् वल्कलावयवः । पाषाणं च त्वक् च पाषाणत्वचं तदादिर्येषां ते पाषाणत्वचादयस्तैः पाषाणत्वचादिभिश्च । श्रादिशब्देन खरखण्ड तन्दुलवर्तिकादयो गृह्यन्ते । संजमगुत्ती-संयमगुप्तिः। दंतमलासोहणयं-दन्तानां मलं तस्याशोधनमनिराकरणं दन्तमलाशोधनं । संजमगुत्ती संयमस्य गुप्तिः संयमगुप्तिः संयमरक्षा इन्द्रियसंयमरक्षणनिमित्तम् । समुदायार्थ:-अंगुलिनखाक्लेखनीकलिभिः पाषाणत्वचादिभिश्च यदेतदन्तमलाशो धनं संयमगुप्तिनिमित्तं तददन्तमनव्रतं भवतीत्यर्थः । किम थे वीतरागख्यापनार्थ सर्वज्ञाज्ञानुपालननिमित्तं चेति ।। स्थितिभोजनस्य स्वरूपं निरूपयवाहअंजलिपुडण ठिचा कुड्डाइविवजणेण समपायं। पडिसुद्धे भूमितिए असणं ठिदिभोयणं णाम ३४ अंजलिपुटेन स्थित्वा कुझ्यादिविवर्जनेन समपादम्
SR No.022302
Book TitleMulachar Satik Part 01
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1921
Total Pages522
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy