________________
षडावश्यकाधिकारः ॥ ७॥ मष्टोत्तरशतं कर्तव्यं नियमान्ते सर्वत्र द्रष्टव्यं शेषेषु पूर्वक दिति ॥ १६२॥
पुनरपि कायोत्सर्गप्रमाणमाहभचे पाणे गामंतरे य अरहंतसमणसज्जासु । उच्चारे पस्सवणे पणवीसं होंति उस्सासा॥ भक्ते पाने ग्रामांतरे च अर्हत्श्रमणशय्यायाम् । उच्चारे प्रस्रवणे पंचविंशतिः भवंति उच्छ्वासाः॥
भक्त पाने गोचरे प्रतिक्रमणविषये गोचरादागतस्य का. योत्सर्गे पंचविंशतिरुच्छ्वासाः कर्तव्या भवन्ति, प्रस्तुतात् प्रामादन्यग्रामो ग्रामान्तरं ग्रामान्तरगमनविषये च कायोत्सर्गेच पंचविंशतिरुरवासाः कर्तव्यास्तथाईच्छय्यायां जिनेन्द्रनिबाणसमक्मृतिकेवलज्ञानोत्पत्तिनिष्क्रमणजन्मभूमिस्थानेषु वन्दनाभक्तिहेतोर्गतेन पंचविंशतिरुच्छ्वासाः कायोत्सर्गे कर्तः व्याः । तथा श्रमणशय्यायां निधिकोस्यानं गत्वाऽऽतेन पंचविंशतिरुच्छ्वासाः कायोत्सर्गे कर्तव्यास्तयोचारे पहि मिगपनं कृत्वा प्रस्रवणे प्रस्रवणं च कृत्वा यः कायोत्सर्गः क्रियते तत्र नियमेनेति ।। १६३॥
तथाउसे णिसे सज्झाए बंदणे य पणिधाणे । सत्तावीसुस्सासा काओसग्गह्मि कादबा॥
भक्तिहेतोगलानोत्पत्तिनिष्का व्यायां जिनेन्द्रन
३२