SearchBrowseAboutContactDonate
Page Preview
Page 501
Loading...
Download File
Download File
Page Text
________________ ४६६ मूलाचारसप्तविंशतिरुच्छ्वासाः कर्त्तव्या इति ।। १६०॥ ___ चातुर्मासिकसांवत्सरिककायोत्सर्गप्रमाणमाह- . चादुम्मासे चउरो सदाई संवत्थरे य पंचसदा। काओसग्गुस्सासा पंचसु ठाणेसु णादबा॥ चातुर्मासिके चत्वारि शतानि संवत्सरे च पंचशतानि कायोत्सर्गोच्छ्वासाः पंचसु स्थानेषु ज्ञातव्याः ॥ ___ चातुर्मास्केि प्रतिक्राणे चत्वारि शतान्युच्छ्वासानां चि. न्तनीयानि सांवत्सरिके च अतिक्रमणे पंचशतान्युच्छ्वासानां चिन्तनीयानि स्थातव्यानि नियमान्ते वायोत्सर्गप्रमाणमेतच्छेषेषु पूर्ववत् द्रष्टव्यः । एवं कायोत्सर्बोच्छ्वासा: पंचसु. स्थानेषु ज्ञातव्याः ।। १६१ ॥ शेषेषु स्थानेषूच्छ्वासपमाणमाहपाणिवह मुसावाए अदत्त मेहुण परिग्गहे चेय अट्ठसदं उस्सासा काओमरगाह्म कादवा।। प्राणिवधे मृषावादे अदत्ते मैथुने परिग्रहे चैव । अष्टशतं उच्छ्वासाः कायोत्सर्गे कर्तव्याः॥ १२ ॥ प्राणिवधानीच रे मृष वादातीकारे अदत्तग्रहणातीचारे मैथुनातिचारे परिग्रहातीचारं च कायोत्सर्ग चोच्छवासाना
SR No.022302
Book TitleMulachar Satik Part 01
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1921
Total Pages522
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy