________________
मूलाचारेताद्विपरीतं मृषा तदुभयं यत्र सत्यमृषा तत् । तद्विपरीता भाषा असत्यमृषा भवति दृष्टा ॥११७॥
तदशपकारसत्यविपरीतं पूर्वोक्तस्य सर्वस्य प्रतिकूलमसत्यं मृषा । तयोः मन्यासत्ययोरुभयं यत्र पदे वाक्ये वा सत्यमषावचनं तत् गुणदोषसहितत्वात् । तस्मात्सत्यमृषावादाद्विपरीता भाषा वचनोक्तिरसत्यमृषोक्तिः । सा भवति दृष्टा जिनः । न सा सत्या न मृषेति सम्बन्धः ॥ ११७॥
असत्यमृषाभाषा विटण्वन्नाहआमंतणि आणवणी
जायणिसंपुच्छणी य पण्णवणी । पञ्चक्खाणी भामा
छट्ठी इच्छाणुलोमा य ॥ ११८॥ आमंत्रणी आज्ञापनी याचनी संपृच्छनी च प्रज्ञापनी प्रत्याख्यानी भाषा षष्ठी इच्छानुलोमा च ॥ ११॥
ग्राम्यतेऽनयामंत्रणी । गृहीतवाच्यवाचकसंबन्धो व्यापारान्तरं प्रत्ाभिमुग्वी क्रियते यया मामंत्रणी भाषा । यथा हे देवदत्त इत्यादि । आज्ञाप्यतेऽ नयेत्याज्ञापना । आज्ञा तवाहं दादामी येवमादि वचनमाज्ञापनी भाषा । यान्यतेऽ नया याचना । यथा याचयाम्यहं त्वां किंचिदिति । पृच्छथते