________________
पंचाचाराधिकारः ॥५॥ २९६ नयेति पृच्छना । यथा पृच्छाम्यहं त्वामित्यादि । प्रज्ञाप्यतेऽ नयेति प्रज्ञापना । यथाप्रज्ञापना (य) म्यहं त्वामित्यादि । प्रत्याख्यायतेऽ नयेति प्रत्याख्याना यथा प्रत्याख्यानं मम दीयतामित्यादि भाषासमितिः सर्वत्र संबन्धः । इच्छया लोमानुकूलेछालोमा सर्वत्रानुकूला। यथा एवं करोमीत्यादि ११८ संसयवयणीय तहा असच्चमोसा य अट्ठमी भासा णवमी अणक्खरगया असचमोसा हवदि दिहा संशयवचनी च तथा असत्यमृषा च अष्टमी भाषा । नवमी अनक्षरगता असत्यमृषा भवति दृष्टा ॥ १११
संशयमव्यक्तं वक्तीति संगयवचनी। संशयार्थपख्यापना. नभिव्यक्तार्था यस्मादचनात्संदेहरूपादों न प्रतीयते तद्वचनं . संशयवचनी भाषेत्युच्यते। यथा दन्तरहितातिबालातिवद्धावचनं, महिष्यादीनां च शब्दः । तथैवासत्यमृग साष्टमी भाषा । नवमी पुनग्नक्षग्गता । यस्यां नाक्षराण्यभिव्यक्तानि ककारचकारपकारादीनामभिव्यक्तिर्यत्र सा नवमो भाषानक्षरगता । सा च द्वीन्द्रियादीनां भवत्येव । नासत्यमृषा भाषा नव प्रकारा भवति । विशेषाप्रतिपत्तेरसत्या सामान्यस्य प्रतिपन मृषा । अामंत्रणरूपेणाभिमुखीकरणेन मृषा पश्चादन्यस्यार्थस्यापतिपत्तरसत्या । तथाज्ञादानेन न मृषा पश्चारिक दास्यतीति न ज्ञायते तेन न सत्या । तथा याञ्चामात्रेण न