________________
२६०
मूलाधारेमृषा, उत्तरकालं किं याचयिष्यतीति न ज्ञायते ततो न सत्या। तया प्रश्नमात्रेण न मषा पश्चान्न ज्ञायते किं पृच्छयतेऽनेनेति न सत्या । तथा प्रत्याख्यानसामान्यरूपम्य याचनायाः प्रतीतेन मृषा पश्चात प्रत्याख्यानं दास्यतीति न ज्ञायते तेन न सत्या। तथेच्छाया एवं करोमीति भणनेन न मृषा किंचित्पचाकिं करिष्यतानि न ज्ञायते तेन न सत्या । तथाक्षराणि संदिग्धानि प्रतीयन्ते तेन न मृषा, अर्थः सन्दियो न प्रतीयते तेन न सत्या । तथा शब्दमात्रं प्रतीयते तेन न मषा, अक्षराणामर्थस्य चाप्रतीतेने सत्यति । अनेन न्यायेन नवकारा असत्यमृषाभाषा व्याख्यातेति ॥ ११६ ॥
पुनरपि यद्वचनं सत्यमुच्यते तदर्थमाहसावजजोग्गवयणं वजंतोऽवजभीर गुणकंखी। सावजवजवयणं णिचं भासेज भासंतो॥१२०॥ सावद्यायोग्यवचनं वर्जयन् अवद्यभीरुःगुणकांक्षी । सावद्यवय॑वचनं नित्यं भाषयेत् भाषयन् ॥ १२० ॥
यदि मौनं कर्तुं न शक्नोति तत एवं भाषेत साद्यं स पापमयोग्यं यकारभकारादियुक्तं वचनं वयेत् । अवधभीरुः पापभीरुः । गुणाकांक्षी हिंसादिदोपवनपरः । सावधवर्ज वचनं नित्यं सर्वकालं भाषयन् भाषयेत् । अन्वयव्यतिरेकेण वचनमेतत् । नैस्स पौनरुक्यं द्रव्यार्थिकपर्यायार्थिकशि