SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ दर पंचोचाराधिकारः ॥५॥ ध्यानुग्रहपरादिति ॥ २० ॥ प्रशनसमितिस्वरूपं प्रतिपादयन्नाहउग्गम उप्पादणएसणेहिं पिंडं च उवधि संजं च। सोधतस्स य मुणिणो परिसुज्झइ एसणासमिदी उद्गमोत्पादनैषणैः पिंडं च उपधिं शय्यां च । शोधयतश्च मुनेः परिशुद्ध्यति एषणासमितिः १२१ उद्गच्छत्युत्पद्यत हारो यैर्दोषैस्त उद्गमदोषाः । उत्पाद्यते निष्पाद्यत पाहारो यैस्त उत्पादनादोषाः । अश्यते भुज्यते आहारो वसत्यादयो वा यैस्तेऽश नदोषास्तैः । पिण्ड पाहारः । उपधिः पुस्तकपिच्छकादिः। शय्या वसत्यादीन् शोधयतःसुष्टु सावद्यपरिहारेण निरूपयतो, मुनेः परिशुद्धयतेशनसमितिः । अशनस्य सम्यग्विधानेन दोषपरिहारेणेति वा चरणमशनसमितिः। उद्गमोत्पादनाशनदोषैः पिण्डं उपधि शय्यां शोधयतो मुनेः परिशुद्धयतेऽशनसमितिरिति । एत उद्मादयो दोषाः सप्रपंचेन पिण्डशुद्धौ वक्ष्यन्त इति नेह प्रत. न्यन्ते, पुनरुक्तदोषभयात् । । कथमेतान् दोषान्परिहरति मुनिरित्याशंकायामाह चकारः(र)सूचितार्थ । सवितुरुदये देववन्दनां कृत्वा घटिकाद्वयेऽतिक्रान्ते श्रुतभक्तिगुरुभक्तिपूर्वकं स्वाध्यायं गृहीत्वा १ पिंडमुवधिं च इत्यपि पाठः। . - -
SR No.022302
Book TitleMulachar Satik Part 01
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1921
Total Pages522
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy