________________
२६२
मूलाचारवाचनापृच्छनानुप्रेक्षापरिवर्तनादिकं सिद्धान्तादेविधाय घटिकाद्वयमप्राप्तमध्यान्हादरात् स्वाध्यायं श्रुतभक्तिपूर्वकमुपसंहुत्यावसथो दूरतो मूत्रपूरीषादीन् कृत्वा पूर्वापरकायविभागमवलोक्य हस्तपादादिप्रक्षालनं विधाय कुण्डिकां पिच्छिकां गृहीत्वा मध्यान्हदेववन्दनां कृत्वा पूर्णोदरवालकान भिक्षाहारान् काकादिवलीनन्यानपि लिगिनो भिक्षावेलायां बात्वा प्रशान्ते धूममुशलादिशब्दे गोचरं प्रविशेन्मुनिः । तत्र गच्छन्नातिद्रुतं, न मन्दं, न विलम्बितं गच्छेत् । ईश्वरदरिद्रादिकुलानि न विवेचयेत् । न वमनि जल्पेत्तिष्ठेत् । हास्यादिकान् विवर्जयेत् । नीचकुलेषु न प्रविशेत् । सूतकादिदोषदषितेषु शुद्धेष्वपि कुलेषु न प्रक्शेित् । द्वारपालादिभिनिपिद्धो न प्रक्शेित् । यावन्तं प्रदेशमन्ये भिक्षाहाराः प्रविशस्ति तावन्तं प्रदेश प्रविशेत् । विरोधनिमित्तानि स्थानानि वर्जपेत् । दुष्टखरोष्ट्रपहिषगोहस्तिव्यालादीन् दूरतः परिवर्जयेत् । मचोन्मत्तमदावलिप्तान सुष्ठु वर्जयेत् । स्नानविलेपनपण्डनरतिक्रीडाप्रशक्ता योषितो नावलोकयेत् । विनयपूर्वकं विधृतस्तिठेत् । सम्यविधानेन दीयमानमाहारं प्रासुकं सिद्धभक्तिं कृत्वा प्रतीच्छेत् । स(श)तनपतनगलनमकुर्वन् निश्छिद्रं पाणिपात्रं नाभिप्रदेशे कृत्वा शुरशुरशब्दादिवर्जितं भुञ्जीत । योषितां स्तनजघनोरुनाभिकटिनयनललाटमुखदन्तौष्ठबाहुकक्षान्तरजंघापादलीलागतिविलासगीतनृत्तहासस्निग्धदृष्टिकटाभनिरीक्षणादीनावलोकयेत् । एवं भुक्त्वा पूर्णोदरोऽन्त